कृदन्तरूपाणि - सु + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनेदनम्
अनीयर्
सुनेदनीयः - सुनेदनीया
ण्वुल्
सुनेदकः - सुनेदिका
तुमुँन्
सुनेदितुम्
तव्य
सुनेदितव्यः - सुनेदितव्या
तृच्
सुनेदिता - सुनेदित्री
ल्यप्
सुनिद्य
क्तवतुँ
सुनिदितवान् - सुनिदितवती
क्त
सुनिदितः - सुनिदिता
शतृँ
सुनेदन् - सुनेदन्ती
शानच्
सुनेदमानः - सुनेदमाना
ण्यत्
सुनेद्यः - सुनेद्या
घञ्
सुनेदः
सुनिदः - सुनिदा
क्तिन्
सुनित्तिः


सनादि प्रत्ययाः

उपसर्गाः