कृदन्तरूपाणि - प्रति + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनेदनम्
अनीयर्
प्रतिनेदनीयः - प्रतिनेदनीया
ण्वुल्
प्रतिनेदकः - प्रतिनेदिका
तुमुँन्
प्रतिनेदितुम्
तव्य
प्रतिनेदितव्यः - प्रतिनेदितव्या
तृच्
प्रतिनेदिता - प्रतिनेदित्री
ल्यप्
प्रतिनिद्य
क्तवतुँ
प्रतिनिदितवान् - प्रतिनिदितवती
क्त
प्रतिनिदितः - प्रतिनिदिता
शतृँ
प्रतिनेदन् - प्रतिनेदन्ती
शानच्
प्रतिनेदमानः - प्रतिनेदमाना
ण्यत्
प्रतिनेद्यः - प्रतिनेद्या
घञ्
प्रतिनेदः
प्रतिनिदः - प्रतिनिदा
क्तिन्
प्रतिनित्तिः


सनादि प्रत्ययाः

उपसर्गाः