कृदन्तरूपाणि - अधि + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनेदनम्
अनीयर्
अधिनेदनीयः - अधिनेदनीया
ण्वुल्
अधिनेदकः - अधिनेदिका
तुमुँन्
अधिनेदितुम्
तव्य
अधिनेदितव्यः - अधिनेदितव्या
तृच्
अधिनेदिता - अधिनेदित्री
ल्यप्
अधिनिद्य
क्तवतुँ
अधिनिदितवान् - अधिनिदितवती
क्त
अधिनिदितः - अधिनिदिता
शतृँ
अधिनेदन् - अधिनेदन्ती
शानच्
अधिनेदमानः - अधिनेदमाना
ण्यत्
अधिनेद्यः - अधिनेद्या
घञ्
अधिनेदः
अधिनिदः - अधिनिदा
क्तिन्
अधिनित्तिः


सनादि प्रत्ययाः

उपसर्गाः