कृदन्तरूपाणि - परि + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणेदनम्
अनीयर्
परिणेदनीयः - परिणेदनीया
ण्वुल्
परिणेदकः - परिणेदिका
तुमुँन्
परिणेदितुम्
तव्य
परिणेदितव्यः - परिणेदितव्या
तृच्
परिणेदिता - परिणेदित्री
ल्यप्
परिणिद्य
क्तवतुँ
परिणिदितवान् - परिणिदितवती
क्त
परिणिदितः - परिणिदिता
शतृँ
परिणेदन् - परिणेदन्ती
शानच्
परिणेदमानः - परिणेदमाना
ण्यत्
परिणेद्यः - परिणेद्या
घञ्
परिणेदः
परिणिदः - परिणिदा
क्तिन्
परिणित्तिः


सनादि प्रत्ययाः

उपसर्गाः