कृदन्तरूपाणि - सम् + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नेदनम् / संनेदनम्
अनीयर्
सन्नेदनीयः / संनेदनीयः - सन्नेदनीया / संनेदनीया
ण्वुल्
सन्नेदकः / संनेदकः - सन्नेदिका / संनेदिका
तुमुँन्
सन्नेदितुम् / संनेदितुम्
तव्य
सन्नेदितव्यः / संनेदितव्यः - सन्नेदितव्या / संनेदितव्या
तृच्
सन्नेदिता / संनेदिता - सन्नेदित्री / संनेदित्री
ल्यप्
सन्निद्य / संनिद्य
क्तवतुँ
सन्निदितवान् / संनिदितवान् - सन्निदितवती / संनिदितवती
क्त
सन्निदितः / संनिदितः - सन्निदिता / संनिदिता
शतृँ
सन्नेदन् / संनेदन् - सन्नेदन्ती / संनेदन्ती
शानच्
सन्नेदमानः / संनेदमानः - सन्नेदमाना / संनेदमाना
ण्यत्
सन्नेद्यः / संनेद्यः - सन्नेद्या / संनेद्या
घञ्
सन्नेदः / संनेदः
सन्निदः / संनिदः - सन्निदा / संनिदा
क्तिन्
सन्नित्तिः / संनित्तिः


सनादि प्रत्ययाः

उपसर्गाः