कृदन्तरूपाणि - उत् + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नेदनम् / उद्नेदनम्
अनीयर्
उन्नेदनीयः / उद्नेदनीयः - उन्नेदनीया / उद्नेदनीया
ण्वुल्
उन्नेदकः / उद्नेदकः - उन्नेदिका / उद्नेदिका
तुमुँन्
उन्नेदितुम् / उद्नेदितुम्
तव्य
उन्नेदितव्यः / उद्नेदितव्यः - उन्नेदितव्या / उद्नेदितव्या
तृच्
उन्नेदिता / उद्नेदिता - उन्नेदित्री / उद्नेदित्री
ल्यप्
उन्निद्य / उद्निद्य
क्तवतुँ
उन्निदितवान् / उद्निदितवान् - उन्निदितवती / उद्निदितवती
क्त
उन्निदितः / उद्निदितः - उन्निदिता / उद्निदिता
शतृँ
उन्नेदन् / उद्नेदन् - उन्नेदन्ती / उद्नेदन्ती
शानच्
उन्नेदमानः / उद्नेदमानः - उन्नेदमाना / उद्नेदमाना
ण्यत्
उन्नेद्यः / उद्नेद्यः - उन्नेद्या / उद्नेद्या
घञ्
उन्नेदः / उद्नेदः
उन्निदः / उद्निदः - उन्निदा / उद्निदा
क्तिन्
उन्नित्तिः / उद्नित्तिः


सनादि प्रत्ययाः

उपसर्गाः