कृदन्तरूपाणि - अभि + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनेदनम्
अनीयर्
अभिनेदनीयः - अभिनेदनीया
ण्वुल्
अभिनेदकः - अभिनेदिका
तुमुँन्
अभिनेदितुम्
तव्य
अभिनेदितव्यः - अभिनेदितव्या
तृच्
अभिनेदिता - अभिनेदित्री
ल्यप्
अभिनिद्य
क्तवतुँ
अभिनिदितवान् - अभिनिदितवती
क्त
अभिनिदितः - अभिनिदिता
शतृँ
अभिनेदन् - अभिनेदन्ती
शानच्
अभिनेदमानः - अभिनेदमाना
ण्यत्
अभिनेद्यः - अभिनेद्या
घञ्
अभिनेदः
अभिनिदः - अभिनिदा
क्तिन्
अभिनित्तिः


सनादि प्रत्ययाः

उपसर्गाः