कृदन्तरूपाणि - दुर् + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नेदनम्
अनीयर्
दुर्नेदनीयः - दुर्नेदनीया
ण्वुल्
दुर्नेदकः - दुर्नेदिका
तुमुँन्
दुर्नेदितुम्
तव्य
दुर्नेदितव्यः - दुर्नेदितव्या
तृच्
दुर्नेदिता - दुर्नेदित्री
ल्यप्
दुर्निद्य
क्तवतुँ
दुर्निदितवान् - दुर्निदितवती
क्त
दुर्निदितः - दुर्निदिता
शतृँ
दुर्नेदन् - दुर्नेदन्ती
शानच्
दुर्नेदमानः - दुर्नेदमाना
ण्यत्
दुर्नेद्यः - दुर्नेद्या
घञ्
दुर्नेदः
दुर्निदः - दुर्निदा
क्तिन्
दुर्नित्तिः


सनादि प्रत्ययाः

उपसर्गाः