कृदन्तरूपाणि - प्र + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणेदनम्
अनीयर्
प्रणेदनीयः - प्रणेदनीया
ण्वुल्
प्रणेदकः - प्रणेदिका
तुमुँन्
प्रणेदितुम्
तव्य
प्रणेदितव्यः - प्रणेदितव्या
तृच्
प्रणेदिता - प्रणेदित्री
ल्यप्
प्रणिद्य
क्तवतुँ
प्रणिदितवान् - प्रणिदितवती
क्त
प्रणिदितः - प्रणिदिता
शतृँ
प्रणेदन् - प्रणेदन्ती
शानच्
प्रणेदमानः - प्रणेदमाना
ण्यत्
प्रणेद्यः - प्रणेद्या
घञ्
प्रणेदः
प्रणिदः - प्रणिदा
क्तिन्
प्रणित्तिः


सनादि प्रत्ययाः

उपसर्गाः