कृदन्तरूपाणि - परा + निद् - णिदृँ कुत्सासन्निकर्षयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणेदनम्
अनीयर्
पराणेदनीयः - पराणेदनीया
ण्वुल्
पराणेदकः - पराणेदिका
तुमुँन्
पराणेदितुम्
तव्य
पराणेदितव्यः - पराणेदितव्या
तृच्
पराणेदिता - पराणेदित्री
ल्यप्
पराणिद्य
क्तवतुँ
पराणिदितवान् - पराणिदितवती
क्त
पराणिदितः - पराणिदिता
शतृँ
पराणेदन् - पराणेदन्ती
शानच्
पराणेदमानः - पराणेदमाना
ण्यत्
पराणेद्यः - पराणेद्या
घञ्
पराणेदः
पराणिदः - पराणिदा
क्तिन्
पराणित्तिः


सनादि प्रत्ययाः

उपसर्गाः