कृदन्तरूपाणि - सु + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगल्भनम्
अनीयर्
सुगल्भनीयः - सुगल्भनीया
ण्वुल्
सुगल्भकः - सुगल्भिका
तुमुँन्
सुगल्भितुम्
तव्य
सुगल्भितव्यः - सुगल्भितव्या
तृच्
सुगल्भिता - सुगल्भित्री
ल्यप्
सुगल्भ्य
क्तवतुँ
सुगल्भितवान् - सुगल्भितवती
क्त
सुगल्भितः - सुगल्भिता
शानच्
सुगल्भमानः - सुगल्भमाना
ण्यत्
सुगल्भ्यः - सुगल्भ्या
अच्
सुगल्भः - सुगल्भा
घञ्
सुगल्भः
सुगल्भा


सनादि प्रत्ययाः

उपसर्गाः