कृदन्तरूपाणि - दुस् + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गल्भनम्
अनीयर्
दुर्गल्भनीयः - दुर्गल्भनीया
ण्वुल्
दुर्गल्भकः - दुर्गल्भिका
तुमुँन्
दुर्गल्भितुम्
तव्य
दुर्गल्भितव्यः - दुर्गल्भितव्या
तृच्
दुर्गल्भिता - दुर्गल्भित्री
ल्यप्
दुर्गल्भ्य
क्तवतुँ
दुर्गल्भितवान् - दुर्गल्भितवती
क्त
दुर्गल्भितः - दुर्गल्भिता
शानच्
दुर्गल्भमानः - दुर्गल्भमाना
ण्यत्
दुर्गल्भ्यः - दुर्गल्भ्या
अच्
दुर्गल्भः - दुर्गल्भा
घञ्
दुर्गल्भः
दुर्गल्भा


सनादि प्रत्ययाः

उपसर्गाः