कृदन्तरूपाणि - अव + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगल्भनम्
अनीयर्
अवगल्भनीयः - अवगल्भनीया
ण्वुल्
अवगल्भकः - अवगल्भिका
तुमुँन्
अवगल्भितुम्
तव्य
अवगल्भितव्यः - अवगल्भितव्या
तृच्
अवगल्भिता - अवगल्भित्री
ल्यप्
अवगल्भ्य
क्तवतुँ
अवगल्भितवान् - अवगल्भितवती
क्त
अवगल्भितः - अवगल्भिता
शानच्
अवगल्भमानः - अवगल्भमाना
ण्यत्
अवगल्भ्यः - अवगल्भ्या
अच्
अवगल्भः - अवगल्भा
घञ्
अवगल्भः
अवगल्भा


सनादि प्रत्ययाः

उपसर्गाः