कृदन्तरूपाणि - प्रति + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगल्भनम्
अनीयर्
प्रतिगल्भनीयः - प्रतिगल्भनीया
ण्वुल्
प्रतिगल्भकः - प्रतिगल्भिका
तुमुँन्
प्रतिगल्भितुम्
तव्य
प्रतिगल्भितव्यः - प्रतिगल्भितव्या
तृच्
प्रतिगल्भिता - प्रतिगल्भित्री
ल्यप्
प्रतिगल्भ्य
क्तवतुँ
प्रतिगल्भितवान् - प्रतिगल्भितवती
क्त
प्रतिगल्भितः - प्रतिगल्भिता
शानच्
प्रतिगल्भमानः - प्रतिगल्भमाना
ण्यत्
प्रतिगल्भ्यः - प्रतिगल्भ्या
अच्
प्रतिगल्भः - प्रतिगल्भा
घञ्
प्रतिगल्भः
प्रतिगल्भा


सनादि प्रत्ययाः

उपसर्गाः