कृदन्तरूपाणि - प्र + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगल्भनम्
अनीयर्
प्रगल्भनीयः - प्रगल्भनीया
ण्वुल्
प्रगल्भकः - प्रगल्भिका
तुमुँन्
प्रगल्भितुम्
तव्य
प्रगल्भितव्यः - प्रगल्भितव्या
तृच्
प्रगल्भिता - प्रगल्भित्री
ल्यप्
प्रगल्भ्य
क्तवतुँ
प्रगल्भितवान् - प्रगल्भितवती
क्त
प्रगल्भितः - प्रगल्भिता
शानच्
प्रगल्भमानः - प्रगल्भमाना
ण्यत्
प्रगल्भ्यः - प्रगल्भ्या
अच्
प्रगल्भः - प्रगल्भा
घञ्
प्रगल्भः
प्रगल्भा


सनादि प्रत्ययाः

उपसर्गाः