कृदन्तरूपाणि - सम् + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गल्भनम् / संगल्भनम्
अनीयर्
सङ्गल्भनीयः / संगल्भनीयः - सङ्गल्भनीया / संगल्भनीया
ण्वुल्
सङ्गल्भकः / संगल्भकः - सङ्गल्भिका / संगल्भिका
तुमुँन्
सङ्गल्भितुम् / संगल्भितुम्
तव्य
सङ्गल्भितव्यः / संगल्भितव्यः - सङ्गल्भितव्या / संगल्भितव्या
तृच्
सङ्गल्भिता / संगल्भिता - सङ्गल्भित्री / संगल्भित्री
ल्यप्
सङ्गल्भ्य / संगल्भ्य
क्तवतुँ
सङ्गल्भितवान् / संगल्भितवान् - सङ्गल्भितवती / संगल्भितवती
क्त
सङ्गल्भितः / संगल्भितः - सङ्गल्भिता / संगल्भिता
शानच्
सङ्गल्भमानः / संगल्भमानः - सङ्गल्भमाना / संगल्भमाना
ण्यत्
सङ्गल्भ्यः / संगल्भ्यः - सङ्गल्भ्या / संगल्भ्या
अच्
सङ्गल्भः / संगल्भः - सङ्गल्भा - संगल्भा
घञ्
सङ्गल्भः / संगल्भः
सङ्गल्भा / संगल्भा


सनादि प्रत्ययाः

उपसर्गाः