कृदन्तरूपाणि - परा + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागल्भनम्
अनीयर्
परागल्भनीयः - परागल्भनीया
ण्वुल्
परागल्भकः - परागल्भिका
तुमुँन्
परागल्भितुम्
तव्य
परागल्भितव्यः - परागल्भितव्या
तृच्
परागल्भिता - परागल्भित्री
ल्यप्
परागल्भ्य
क्तवतुँ
परागल्भितवान् - परागल्भितवती
क्त
परागल्भितः - परागल्भिता
शानच्
परागल्भमानः - परागल्भमाना
ण्यत्
परागल्भ्यः - परागल्भ्या
अच्
परागल्भः - परागल्भा
घञ्
परागल्भः
परागल्भा


सनादि प्रत्ययाः

उपसर्गाः