कृदन्तरूपाणि - परि + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगल्भनम्
अनीयर्
परिगल्भनीयः - परिगल्भनीया
ण्वुल्
परिगल्भकः - परिगल्भिका
तुमुँन्
परिगल्भितुम्
तव्य
परिगल्भितव्यः - परिगल्भितव्या
तृच्
परिगल्भिता - परिगल्भित्री
ल्यप्
परिगल्भ्य
क्तवतुँ
परिगल्भितवान् - परिगल्भितवती
क्त
परिगल्भितः - परिगल्भिता
शानच्
परिगल्भमानः - परिगल्भमाना
ण्यत्
परिगल्भ्यः - परिगल्भ्या
अच्
परिगल्भः - परिगल्भा
घञ्
परिगल्भः
परिगल्भा


सनादि प्रत्ययाः

उपसर्गाः