कृदन्तरूपाणि - अप + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगल्भनम्
अनीयर्
अपगल्भनीयः - अपगल्भनीया
ण्वुल्
अपगल्भकः - अपगल्भिका
तुमुँन्
अपगल्भितुम्
तव्य
अपगल्भितव्यः - अपगल्भितव्या
तृच्
अपगल्भिता - अपगल्भित्री
ल्यप्
अपगल्भ्य
क्तवतुँ
अपगल्भितवान् - अपगल्भितवती
क्त
अपगल्भितः - अपगल्भिता
शानच्
अपगल्भमानः - अपगल्भमाना
ण्यत्
अपगल्भ्यः - अपगल्भ्या
अच्
अपगल्भः - अपगल्भा
घञ्
अपगल्भः
अपगल्भा


सनादि प्रत्ययाः

उपसर्गाः