कृदन्तरूपाणि - निर् + गल्भ् - गल्भँ धार्ष्ट्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गल्भनम्
अनीयर्
निर्गल्भनीयः - निर्गल्भनीया
ण्वुल्
निर्गल्भकः - निर्गल्भिका
तुमुँन्
निर्गल्भितुम्
तव्य
निर्गल्भितव्यः - निर्गल्भितव्या
तृच्
निर्गल्भिता - निर्गल्भित्री
ल्यप्
निर्गल्भ्य
क्तवतुँ
निर्गल्भितवान् - निर्गल्भितवती
क्त
निर्गल्भितः - निर्गल्भिता
शानच्
निर्गल्भमानः - निर्गल्भमाना
ण्यत्
निर्गल्भ्यः - निर्गल्भ्या
अच्
निर्गल्भः - निर्गल्भा
घञ्
निर्गल्भः
निर्गल्भा


सनादि प्रत्ययाः

उपसर्गाः