कृदन्तरूपाणि - सम् + विष् + सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविविक्षणम् / संविविक्षणम्
अनीयर्
सव्ँविविक्षणीयः / संविविक्षणीयः - सव्ँविविक्षणीया / संविविक्षणीया
ण्वुल्
सव्ँविविक्षकः / संविविक्षकः - सव्ँविविक्षिका / संविविक्षिका
तुमुँन्
सव्ँविविक्षितुम् / संविविक्षितुम्
तव्य
सव्ँविविक्षितव्यः / संविविक्षितव्यः - सव्ँविविक्षितव्या / संविविक्षितव्या
तृच्
सव्ँविविक्षिता / संविविक्षिता - सव्ँविविक्षित्री / संविविक्षित्री
ल्यप्
सव्ँविविक्ष्य / संविविक्ष्य
क्तवतुँ
सव्ँविविक्षितवान् / संविविक्षितवान् - सव्ँविविक्षितवती / संविविक्षितवती
क्त
सव्ँविविक्षितः / संविविक्षितः - सव्ँविविक्षिता / संविविक्षिता
शतृँ
सव्ँविविक्षत् / सव्ँविविक्षद् / संविविक्षत् / संविविक्षद् - सव्ँविविक्षन्ती / संविविक्षन्ती
शानच्
सव्ँविविक्षमाणः / संविविक्षमाणः - सव्ँविविक्षमाणा / संविविक्षमाणा
यत्
सव्ँविविक्ष्यः / संविविक्ष्यः - सव्ँविविक्ष्या / संविविक्ष्या
अच्
सव्ँविविक्षः / संविविक्षः - सव्ँविविक्षा - संविविक्षा
घञ्
सव्ँविविक्षः / संविविक्षः
सव्ँविविक्षा / संविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः