कृदन्तरूपाणि - विष् + सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविक्षणम्
अनीयर्
विविक्षणीयः - विविक्षणीया
ण्वुल्
विविक्षकः - विविक्षिका
तुमुँन्
विविक्षितुम्
तव्य
विविक्षितव्यः - विविक्षितव्या
तृच्
विविक्षिता - विविक्षित्री
क्त्वा
विविक्षित्वा
क्तवतुँ
विविक्षितवान् - विविक्षितवती
क्त
विविक्षितः - विविक्षिता
शतृँ
विविक्षत् / विविक्षद् - विविक्षन्ती
शानच्
विविक्षमाणः - विविक्षमाणा
यत्
विविक्ष्यः - विविक्ष्या
अच्
विविक्षः - विविक्षा
घञ्
विविक्षः
विविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः