कृदन्तरूपाणि - विष् + णिच्+सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेषयिषणम्
अनीयर्
विवेषयिषणीयः - विवेषयिषणीया
ण्वुल्
विवेषयिषकः - विवेषयिषिका
तुमुँन्
विवेषयिषितुम्
तव्य
विवेषयिषितव्यः - विवेषयिषितव्या
तृच्
विवेषयिषिता - विवेषयिषित्री
क्त्वा
विवेषयिषित्वा
क्तवतुँ
विवेषयिषितवान् - विवेषयिषितवती
क्त
विवेषयिषितः - विवेषयिषिता
शतृँ
विवेषयिषत् / विवेषयिषद् - विवेषयिषन्ती
शानच्
विवेषयिषमाणः - विवेषयिषमाणा
यत्
विवेषयिष्यः - विवेषयिष्या
अच्
विवेषयिषः - विवेषयिषा
घञ्
विवेषयिषः
विवेषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः