कृदन्तरूपाणि - वि + विष् + णिच्+सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविवेषयिषणम्
अनीयर्
विविवेषयिषणीयः - विविवेषयिषणीया
ण्वुल्
विविवेषयिषकः - विविवेषयिषिका
तुमुँन्
विविवेषयिषितुम्
तव्य
विविवेषयिषितव्यः - विविवेषयिषितव्या
तृच्
विविवेषयिषिता - विविवेषयिषित्री
ल्यप्
विविवेषयिष्य
क्तवतुँ
विविवेषयिषितवान् - विविवेषयिषितवती
क्त
विविवेषयिषितः - विविवेषयिषिता
शतृँ
विविवेषयिषत् / विविवेषयिषद् - विविवेषयिषन्ती
शानच्
विविवेषयिषमाणः - विविवेषयिषमाणा
यत्
विविवेषयिष्यः - विविवेषयिष्या
अच्
विविवेषयिषः - विविवेषयिषा
घञ्
विविवेषयिषः
विविवेषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः