कृदन्तरूपाणि - वि + विष् + सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविविक्षणम्
अनीयर्
विविविक्षणीयः - विविविक्षणीया
ण्वुल्
विविविक्षकः - विविविक्षिका
तुमुँन्
विविविक्षितुम्
तव्य
विविविक्षितव्यः - विविविक्षितव्या
तृच्
विविविक्षिता - विविविक्षित्री
ल्यप्
विविविक्ष्य
क्तवतुँ
विविविक्षितवान् - विविविक्षितवती
क्त
विविविक्षितः - विविविक्षिता
शतृँ
विविविक्षत् / विविविक्षद् - विविविक्षन्ती
शानच्
विविविक्षमाणः - विविविक्षमाणा
यत्
विविविक्ष्यः - विविविक्ष्या
अच्
विविविक्षः - विविविक्षा
घञ्
विविविक्षः
विविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः