कृदन्तरूपाणि - प्रति + विष् + सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविविक्षणम्
अनीयर्
प्रतिविविक्षणीयः - प्रतिविविक्षणीया
ण्वुल्
प्रतिविविक्षकः - प्रतिविविक्षिका
तुमुँन्
प्रतिविविक्षितुम्
तव्य
प्रतिविविक्षितव्यः - प्रतिविविक्षितव्या
तृच्
प्रतिविविक्षिता - प्रतिविविक्षित्री
ल्यप्
प्रतिविविक्ष्य
क्तवतुँ
प्रतिविविक्षितवान् - प्रतिविविक्षितवती
क्त
प्रतिविविक्षितः - प्रतिविविक्षिता
शतृँ
प्रतिविविक्षत् / प्रतिविविक्षद् - प्रतिविविक्षन्ती
शानच्
प्रतिविविक्षमाणः - प्रतिविविक्षमाणा
यत्
प्रतिविविक्ष्यः - प्रतिविविक्ष्या
अच्
प्रतिविविक्षः - प्रतिविविक्षा
घञ्
प्रतिविविक्षः
प्रतिविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः