कृदन्तरूपाणि - प्रति + विष् + यङ्लुक् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेवेषणम्
अनीयर्
प्रतिवेवेषणीयः - प्रतिवेवेषणीया
ण्वुल्
प्रतिवेवेषकः - प्रतिवेवेषिका
तुमुँन्
प्रतिवेवेषितुम्
तव्य
प्रतिवेवेषितव्यः - प्रतिवेवेषितव्या
तृच्
प्रतिवेवेषिता - प्रतिवेवेषित्री
ल्यप्
प्रतिवेविष्य
क्तवतुँ
प्रतिवेविषितवान् - प्रतिवेविषितवती
क्त
प्रतिवेविषितः - प्रतिवेविषिता
शतृँ
प्रतिवेविषत् / प्रतिवेविषद् - प्रतिवेविषती
ण्यत्
प्रतिवेवेष्यः - प्रतिवेवेष्या
घञ्
प्रतिवेवेषः
प्रतिवेविषः - प्रतिवेविषा
प्रतिवेवेषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः