कृदन्तरूपाणि - प्रति + विष् + णिच्+सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिविवेषयिषणम्
अनीयर्
प्रतिविवेषयिषणीयः - प्रतिविवेषयिषणीया
ण्वुल्
प्रतिविवेषयिषकः - प्रतिविवेषयिषिका
तुमुँन्
प्रतिविवेषयिषितुम्
तव्य
प्रतिविवेषयिषितव्यः - प्रतिविवेषयिषितव्या
तृच्
प्रतिविवेषयिषिता - प्रतिविवेषयिषित्री
ल्यप्
प्रतिविवेषयिष्य
क्तवतुँ
प्रतिविवेषयिषितवान् - प्रतिविवेषयिषितवती
क्त
प्रतिविवेषयिषितः - प्रतिविवेषयिषिता
शतृँ
प्रतिविवेषयिषत् / प्रतिविवेषयिषद् - प्रतिविवेषयिषन्ती
शानच्
प्रतिविवेषयिषमाणः - प्रतिविवेषयिषमाणा
यत्
प्रतिविवेषयिष्यः - प्रतिविवेषयिष्या
अच्
प्रतिविवेषयिषः - प्रतिविवेषयिषा
घञ्
प्रतिविवेषयिषः
प्रतिविवेषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः