कृदन्तरूपाणि - प्रति + विष् + णिच् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेषणम्
अनीयर्
प्रतिवेषणीयः - प्रतिवेषणीया
ण्वुल्
प्रतिवेषकः - प्रतिवेषिका
तुमुँन्
प्रतिवेषयितुम्
तव्य
प्रतिवेषयितव्यः - प्रतिवेषयितव्या
तृच्
प्रतिवेषयिता - प्रतिवेषयित्री
ल्यप्
प्रतिवेष्य
क्तवतुँ
प्रतिवेषितवान् - प्रतिवेषितवती
क्त
प्रतिवेषितः - प्रतिवेषिता
शतृँ
प्रतिवेषयत् / प्रतिवेषयद् - प्रतिवेषयन्ती
शानच्
प्रतिवेषयमाणः - प्रतिवेषयमाणा
यत्
प्रतिवेष्यः - प्रतिवेष्या
अच्
प्रतिवेषः - प्रतिवेषा
युच्
प्रतिवेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः