कृदन्तरूपाणि - आङ् + विष् + णिच् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवेषणम्
अनीयर्
आवेषणीयः - आवेषणीया
ण्वुल्
आवेषकः - आवेषिका
तुमुँन्
आवेषयितुम्
तव्य
आवेषयितव्यः - आवेषयितव्या
तृच्
आवेषयिता - आवेषयित्री
ल्यप्
आवेष्य
क्तवतुँ
आवेषितवान् - आवेषितवती
क्त
आवेषितः - आवेषिता
शतृँ
आवेषयत् / आवेषयद् - आवेषयन्ती
शानच्
आवेषयमाणः - आवेषयमाणा
यत्
आवेष्यः - आवेष्या
अच्
आवेषः - आवेषा
युच्
आवेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः