कृदन्तरूपाणि - सम् + विष् + णिच् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेषणम् / संवेषणम्
अनीयर्
सव्ँवेषणीयः / संवेषणीयः - सव्ँवेषणीया / संवेषणीया
ण्वुल्
सव्ँवेषकः / संवेषकः - सव्ँवेषिका / संवेषिका
तुमुँन्
सव्ँवेषयितुम् / संवेषयितुम्
तव्य
सव्ँवेषयितव्यः / संवेषयितव्यः - सव्ँवेषयितव्या / संवेषयितव्या
तृच्
सव्ँवेषयिता / संवेषयिता - सव्ँवेषयित्री / संवेषयित्री
ल्यप्
सव्ँवेष्य / संवेष्य
क्तवतुँ
सव्ँवेषितवान् / संवेषितवान् - सव्ँवेषितवती / संवेषितवती
क्त
सव्ँवेषितः / संवेषितः - सव्ँवेषिता / संवेषिता
शतृँ
सव्ँवेषयत् / सव्ँवेषयद् / संवेषयत् / संवेषयद् - सव्ँवेषयन्ती / संवेषयन्ती
शानच्
सव्ँवेषयमाणः / संवेषयमाणः - सव्ँवेषयमाणा / संवेषयमाणा
यत्
सव्ँवेष्यः / संवेष्यः - सव्ँवेष्या / संवेष्या
अच्
सव्ँवेषः / संवेषः - सव्ँवेषा - संवेषा
युच्
सव्ँवेषणा / संवेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः