कृदन्तरूपाणि - सम् + विष् + यङ् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेविषणम् / संवेविषणम्
अनीयर्
सव्ँवेविषणीयः / संवेविषणीयः - सव्ँवेविषणीया / संवेविषणीया
ण्वुल्
सव्ँवेविषकः / संवेविषकः - सव्ँवेविषिका / संवेविषिका
तुमुँन्
सव्ँवेविषितुम् / संवेविषितुम्
तव्य
सव्ँवेविषितव्यः / संवेविषितव्यः - सव्ँवेविषितव्या / संवेविषितव्या
तृच्
सव्ँवेविषिता / संवेविषिता - सव्ँवेविषित्री / संवेविषित्री
ल्यप्
सव्ँवेविष्य / संवेविष्य
क्तवतुँ
सव्ँवेविषितवान् / संवेविषितवान् - सव्ँवेविषितवती / संवेविषितवती
क्त
सव्ँवेविषितः / संवेविषितः - सव्ँवेविषिता / संवेविषिता
शानच्
सव्ँवेविष्यमाणः / संवेविष्यमाणः - सव्ँवेविष्यमाणा / संवेविष्यमाणा
यत्
सव्ँवेविष्यः / संवेविष्यः - सव्ँवेविष्या / संवेविष्या
घञ्
सव्ँवेविषः / संवेविषः
सव्ँवेविषा / संवेविषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः