कृदन्तरूपाणि - प्रति + विष् + यङ् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवेविषणम्
अनीयर्
प्रतिवेविषणीयः - प्रतिवेविषणीया
ण्वुल्
प्रतिवेविषकः - प्रतिवेविषिका
तुमुँन्
प्रतिवेविषितुम्
तव्य
प्रतिवेविषितव्यः - प्रतिवेविषितव्या
तृच्
प्रतिवेविषिता - प्रतिवेविषित्री
ल्यप्
प्रतिवेविष्य
क्तवतुँ
प्रतिवेविषितवान् - प्रतिवेविषितवती
क्त
प्रतिवेविषितः - प्रतिवेविषिता
शानच्
प्रतिवेविष्यमाणः - प्रतिवेविष्यमाणा
यत्
प्रतिवेविष्यः - प्रतिवेविष्या
घञ्
प्रतिवेविषः
प्रतिवेविषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः