कृदन्तरूपाणि - सम् + विष् + यङ्लुक् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेवेषणम् / संवेवेषणम्
अनीयर्
सव्ँवेवेषणीयः / संवेवेषणीयः - सव्ँवेवेषणीया / संवेवेषणीया
ण्वुल्
सव्ँवेवेषकः / संवेवेषकः - सव्ँवेवेषिका / संवेवेषिका
तुमुँन्
सव्ँवेवेषितुम् / संवेवेषितुम्
तव्य
सव्ँवेवेषितव्यः / संवेवेषितव्यः - सव्ँवेवेषितव्या / संवेवेषितव्या
तृच्
सव्ँवेवेषिता / संवेवेषिता - सव्ँवेवेषित्री / संवेवेषित्री
ल्यप्
सव्ँवेविष्य / संवेविष्य
क्तवतुँ
सव्ँवेविषितवान् / संवेविषितवान् - सव्ँवेविषितवती / संवेविषितवती
क्त
सव्ँवेविषितः / संवेविषितः - सव्ँवेविषिता / संवेविषिता
शतृँ
सव्ँवेविषत् / सव्ँवेविषद् / संवेविषत् / संवेविषद् - सव्ँवेविषती / संवेविषती
ण्यत्
सव्ँवेवेष्यः / संवेवेष्यः - सव्ँवेवेष्या / संवेवेष्या
घञ्
सव्ँवेवेषः / संवेवेषः
सव्ँवेविषः / संवेविषः - सव्ँवेविषा / संवेविषा
सव्ँवेवेषा / संवेवेषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः