कृदन्तरूपाणि - सम् + विष् + णिच्+सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँविवेषयिषणम् / संविवेषयिषणम्
अनीयर्
सव्ँविवेषयिषणीयः / संविवेषयिषणीयः - सव्ँविवेषयिषणीया / संविवेषयिषणीया
ण्वुल्
सव्ँविवेषयिषकः / संविवेषयिषकः - सव्ँविवेषयिषिका / संविवेषयिषिका
तुमुँन्
सव्ँविवेषयिषितुम् / संविवेषयिषितुम्
तव्य
सव्ँविवेषयिषितव्यः / संविवेषयिषितव्यः - सव्ँविवेषयिषितव्या / संविवेषयिषितव्या
तृच्
सव्ँविवेषयिषिता / संविवेषयिषिता - सव्ँविवेषयिषित्री / संविवेषयिषित्री
ल्यप्
सव्ँविवेषयिष्य / संविवेषयिष्य
क्तवतुँ
सव्ँविवेषयिषितवान् / संविवेषयिषितवान् - सव्ँविवेषयिषितवती / संविवेषयिषितवती
क्त
सव्ँविवेषयिषितः / संविवेषयिषितः - सव्ँविवेषयिषिता / संविवेषयिषिता
शतृँ
सव्ँविवेषयिषत् / सव्ँविवेषयिषद् / संविवेषयिषत् / संविवेषयिषद् - सव्ँविवेषयिषन्ती / संविवेषयिषन्ती
शानच्
सव्ँविवेषयिषमाणः / संविवेषयिषमाणः - सव्ँविवेषयिषमाणा / संविवेषयिषमाणा
यत्
सव्ँविवेषयिष्यः / संविवेषयिष्यः - सव्ँविवेषयिष्या / संविवेषयिष्या
अच्
सव्ँविवेषयिषः / संविवेषयिषः - सव्ँविवेषयिषा - संविवेषयिषा
घञ्
सव्ँविवेषयिषः / संविवेषयिषः
सव्ँविवेषयिषा / संविवेषयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः