कृदन्तरूपाणि - विष् + णिच् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वेषणम्
अनीयर्
वेषणीयः - वेषणीया
ण्वुल्
वेषकः - वेषिका
तुमुँन्
वेषयितुम्
तव्य
वेषयितव्यः - वेषयितव्या
तृच्
वेषयिता - वेषयित्री
क्त्वा
वेषयित्वा
क्तवतुँ
वेषितवान् - वेषितवती
क्त
वेषितः - वेषिता
शतृँ
वेषयत् / वेषयद् - वेषयन्ती
शानच्
वेषयमाणः - वेषयमाणा
यत्
वेष्यः - वेष्या
अच्
वेषः - वेषा
युच्
वेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः