कृदन्तरूपाणि - वि + विष् + णिच् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवेषणम्
अनीयर्
विवेषणीयः - विवेषणीया
ण्वुल्
विवेषकः - विवेषिका
तुमुँन्
विवेषयितुम्
तव्य
विवेषयितव्यः - विवेषयितव्या
तृच्
विवेषयिता - विवेषयित्री
ल्यप्
विवेष्य
क्तवतुँ
विवेषितवान् - विवेषितवती
क्त
विवेषितः - विवेषिता
शतृँ
विवेषयत् / विवेषयद् - विवेषयन्ती
शानच्
विवेषयमाणः - विवेषयमाणा
यत्
विवेष्यः - विवेष्या
अच्
विवेषः - विवेषा
युच्
विवेषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः