कृदन्तरूपाणि - आङ् + विष् + सन् - विषॢँ व्याप्तौ - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आविविक्षणम्
अनीयर्
आविविक्षणीयः - आविविक्षणीया
ण्वुल्
आविविक्षकः - आविविक्षिका
तुमुँन्
आविविक्षितुम्
तव्य
आविविक्षितव्यः - आविविक्षितव्या
तृच्
आविविक्षिता - आविविक्षित्री
ल्यप्
आविविक्ष्य
क्तवतुँ
आविविक्षितवान् - आविविक्षितवती
क्त
आविविक्षितः - आविविक्षिता
शतृँ
आविविक्षत् / आविविक्षद् - आविविक्षन्ती
शानच्
आविविक्षमाणः - आविविक्षमाणा
यत्
आविविक्ष्यः - आविविक्ष्या
अच्
आविविक्षः - आविविक्षा
घञ्
आविविक्षः
आविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः