कृदन्तरूपाणि - सम् + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलानम् / संलानम् / सल्ँलयनम् / संलयनम्
अनीयर्
सल्ँलानीयः / संलानीयः / सल्ँलयनीयः / संलयनीयः - सल्ँलानीया / संलानीया / सल्ँलयनीया / संलयनीया
ण्वुल्
सल्ँलायकः / संलायकः - सल्ँलायिका / संलायिका
तुमुँन्
सल्ँलातुम् / संलातुम् / सल्ँलेतुम् / संलेतुम्
तव्य
सल्ँलातव्यः / संलातव्यः / सल्ँलेतव्यः / संलेतव्यः - सल्ँलातव्या / संलातव्या / सल्ँलेतव्या / संलेतव्या
तृच्
सल्ँलाता / संलाता / सल्ँलेता / संलेता - सल्ँलात्री / संलात्री / सल्ँलेत्री / संलेत्री
ल्यप्
सल्ँलाय / संलाय / सल्ँलीय / संलीय
क्तवतुँ
सल्ँलीनवान् / संलीनवान् - सल्ँलीनवती / संलीनवती
क्त
सल्ँलीनः / संलीनः - सल्ँलीना / संलीना
शानच्
सल्ँलीयमानः / संलीयमानः - सल्ँलीयमाना / संलीयमाना
यत्
सल्ँलेयः / संलेयः - सल्ँलेया / संलेया
अच्
सल्ँलयः / संलयः - सल्ँलया - संलया
क्तिन्
सल्ँलीतिः / संलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः