कृदन्तरूपाणि - अभि + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलानम् / अभिलयनम्
अनीयर्
अभिलानीयः / अभिलयनीयः - अभिलानीया / अभिलयनीया
ण्वुल्
अभिलायकः - अभिलायिका
तुमुँन्
अभिलातुम् / अभिलेतुम्
तव्य
अभिलातव्यः / अभिलेतव्यः - अभिलातव्या / अभिलेतव्या
तृच्
अभिलाता / अभिलेता - अभिलात्री / अभिलेत्री
ल्यप्
अभिलाय / अभिलीय
क्तवतुँ
अभिलीनवान् - अभिलीनवती
क्त
अभिलीनः - अभिलीना
शानच्
अभिलीयमानः - अभिलीयमाना
यत्
अभिलेयः - अभिलेया
अच्
अभिलयः - अभिलया
क्तिन्
अभिलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः