कृदन्तरूपाणि - प्रति + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलानम् / प्रतिलयनम्
अनीयर्
प्रतिलानीयः / प्रतिलयनीयः - प्रतिलानीया / प्रतिलयनीया
ण्वुल्
प्रतिलायकः - प्रतिलायिका
तुमुँन्
प्रतिलातुम् / प्रतिलेतुम्
तव्य
प्रतिलातव्यः / प्रतिलेतव्यः - प्रतिलातव्या / प्रतिलेतव्या
तृच्
प्रतिलाता / प्रतिलेता - प्रतिलात्री / प्रतिलेत्री
ल्यप्
प्रतिलाय / प्रतिलीय
क्तवतुँ
प्रतिलीनवान् - प्रतिलीनवती
क्त
प्रतिलीनः - प्रतिलीना
शानच्
प्रतिलीयमानः - प्रतिलीयमाना
यत्
प्रतिलेयः - प्रतिलेया
अच्
प्रतिलयः - प्रतिलया
क्तिन्
प्रतिलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः