कृदन्तरूपाणि - परा + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालानम् / परालयनम्
अनीयर्
परालानीयः / परालयनीयः - परालानीया / परालयनीया
ण्वुल्
परालायकः - परालायिका
तुमुँन्
परालातुम् / परालेतुम्
तव्य
परालातव्यः / परालेतव्यः - परालातव्या / परालेतव्या
तृच्
परालाता / परालेता - परालात्री / परालेत्री
ल्यप्
परालाय / परालीय
क्तवतुँ
परालीनवान् - परालीनवती
क्त
परालीनः - परालीना
शानच्
परालीयमानः - परालीयमाना
यत्
परालेयः - परालेया
अच्
परालयः - परालया
क्तिन्
परालीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः