कृदन्तरूपाणि - परि + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलानम् / परिलयनम्
अनीयर्
परिलानीयः / परिलयनीयः - परिलानीया / परिलयनीया
ण्वुल्
परिलायकः - परिलायिका
तुमुँन्
परिलातुम् / परिलेतुम्
तव्य
परिलातव्यः / परिलेतव्यः - परिलातव्या / परिलेतव्या
तृच्
परिलाता / परिलेता - परिलात्री / परिलेत्री
ल्यप्
परिलाय / परिलीय
क्तवतुँ
परिलीनवान् - परिलीनवती
क्त
परिलीनः - परिलीना
शानच्
परिलीयमानः - परिलीयमाना
यत्
परिलेयः - परिलेया
अच्
परिलयः - परिलया
क्तिन्
परिलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः