कृदन्तरूपाणि - दुर् + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लानम् / दुर्लयनम्
अनीयर्
दुर्लानीयः / दुर्लयनीयः - दुर्लानीया / दुर्लयनीया
ण्वुल्
दुर्लायकः - दुर्लायिका
तुमुँन्
दुर्लातुम् / दुर्लेतुम्
तव्य
दुर्लातव्यः / दुर्लेतव्यः - दुर्लातव्या / दुर्लेतव्या
तृच्
दुर्लाता / दुर्लेता - दुर्लात्री / दुर्लेत्री
ल्यप्
दुर्लाय / दुर्लीय
क्तवतुँ
दुर्लीनवान् - दुर्लीनवती
क्त
दुर्लीनः - दुर्लीना
शानच्
दुर्लीयमानः - दुर्लीयमाना
यत्
दुर्लेयः - दुर्लेया
अच्
दुर्लयः - दुर्लया
क्तिन्
दुर्लीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः