कृदन्तरूपाणि - निर् + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लानम् / निर्लयनम्
अनीयर्
निर्लानीयः / निर्लयनीयः - निर्लानीया / निर्लयनीया
ण्वुल्
निर्लायकः - निर्लायिका
तुमुँन्
निर्लातुम् / निर्लेतुम्
तव्य
निर्लातव्यः / निर्लेतव्यः - निर्लातव्या / निर्लेतव्या
तृच्
निर्लाता / निर्लेता - निर्लात्री / निर्लेत्री
ल्यप्
निर्लाय / निर्लीय
क्तवतुँ
निर्लीनवान् - निर्लीनवती
क्त
निर्लीनः - निर्लीना
शानच्
निर्लीयमानः - निर्लीयमाना
यत्
निर्लेयः - निर्लेया
अच्
निर्लयः - निर्लया
क्तिन्
निर्लीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः