कृदन्तरूपाणि - सम् + प्र + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रलानम् / संप्रलानम् / सम्प्रलयनम् / संप्रलयनम्
अनीयर्
सम्प्रलानीयः / संप्रलानीयः / सम्प्रलयनीयः / संप्रलयनीयः - सम्प्रलानीया / संप्रलानीया / सम्प्रलयनीया / संप्रलयनीया
ण्वुल्
सम्प्रलायकः / संप्रलायकः - सम्प्रलायिका / संप्रलायिका
तुमुँन्
सम्प्रलातुम् / संप्रलातुम् / सम्प्रलेतुम् / संप्रलेतुम्
तव्य
सम्प्रलातव्यः / संप्रलातव्यः / सम्प्रलेतव्यः / संप्रलेतव्यः - सम्प्रलातव्या / संप्रलातव्या / सम्प्रलेतव्या / संप्रलेतव्या
तृच्
सम्प्रलाता / संप्रलाता / सम्प्रलेता / संप्रलेता - सम्प्रलात्री / संप्रलात्री / सम्प्रलेत्री / संप्रलेत्री
ल्यप्
सम्प्रलाय / संप्रलाय / सम्प्रलीय / संप्रलीय
क्तवतुँ
सम्प्रलीनवान् / संप्रलीनवान् - सम्प्रलीनवती / संप्रलीनवती
क्त
सम्प्रलीनः / संप्रलीनः - सम्प्रलीना / संप्रलीना
शानच्
सम्प्रलीयमानः / संप्रलीयमानः - सम्प्रलीयमाना / संप्रलीयमाना
यत्
सम्प्रलेयः / संप्रलेयः - सम्प्रलेया / संप्रलेया
अच्
सम्प्रलयः / संप्रलयः - सम्प्रलया - संप्रलया
क्तिन्
सम्प्रलीतिः / संप्रलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः