कृदन्तरूपाणि - वि + प्र + ली - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विप्रलानम् / विप्रलयनम्
अनीयर्
विप्रलानीयः / विप्रलयनीयः - विप्रलानीया / विप्रलयनीया
ण्वुल्
विप्रलायकः - विप्रलायिका
तुमुँन्
विप्रलातुम् / विप्रलेतुम्
तव्य
विप्रलातव्यः / विप्रलेतव्यः - विप्रलातव्या / विप्रलेतव्या
तृच्
विप्रलाता / विप्रलेता - विप्रलात्री / विप्रलेत्री
ल्यप्
विप्रलाय / विप्रलीय
क्तवतुँ
विप्रलीनवान् - विप्रलीनवती
क्त
विप्रलीनः - विप्रलीना
शानच्
विप्रलीयमानः - विप्रलीयमाना
यत्
विप्रलेयः - विप्रलेया
अच्
विप्रलयः - विप्रलया
क्तिन्
विप्रलीतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः