कृदन्तरूपाणि - सम् + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
संरिराखयिषणम्
अनीयर्
संरिराखयिषणीयः - संरिराखयिषणीया
ण्वुल्
संरिराखयिषकः - संरिराखयिषिका
तुमुँन्
संरिराखयिषितुम्
तव्य
संरिराखयिषितव्यः - संरिराखयिषितव्या
तृच्
संरिराखयिषिता - संरिराखयिषित्री
ल्यप्
संरिराखयिष्य
क्तवतुँ
संरिराखयिषितवान् - संरिराखयिषितवती
क्त
संरिराखयिषितः - संरिराखयिषिता
शतृँ
संरिराखयिषन् - संरिराखयिषन्ती
शानच्
संरिराखयिषमाणः - संरिराखयिषमाणा
यत्
संरिराखयिष्यः - संरिराखयिष्या
अच्
संरिराखयिषः - संरिराखयिषा
घञ्
संरिराखयिषः
संरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः