कृदन्तरूपाणि - प्रति + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरिराखयिषणम्
अनीयर्
प्रतिरिराखयिषणीयः - प्रतिरिराखयिषणीया
ण्वुल्
प्रतिरिराखयिषकः - प्रतिरिराखयिषिका
तुमुँन्
प्रतिरिराखयिषितुम्
तव्य
प्रतिरिराखयिषितव्यः - प्रतिरिराखयिषितव्या
तृच्
प्रतिरिराखयिषिता - प्रतिरिराखयिषित्री
ल्यप्
प्रतिरिराखयिष्य
क्तवतुँ
प्रतिरिराखयिषितवान् - प्रतिरिराखयिषितवती
क्त
प्रतिरिराखयिषितः - प्रतिरिराखयिषिता
शतृँ
प्रतिरिराखयिषन् - प्रतिरिराखयिषन्ती
शानच्
प्रतिरिराखयिषमाणः - प्रतिरिराखयिषमाणा
यत्
प्रतिरिराखयिष्यः - प्रतिरिराखयिष्या
अच्
प्रतिरिराखयिषः - प्रतिरिराखयिषा
घञ्
प्रतिरिराखयिषः
प्रतिरिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः