कृदन्तरूपाणि - उत् + रख् + णिच्+सन् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्रिराखयिषणम्
अनीयर्
उद्रिराखयिषणीयः - उद्रिराखयिषणीया
ण्वुल्
उद्रिराखयिषकः - उद्रिराखयिषिका
तुमुँन्
उद्रिराखयिषितुम्
तव्य
उद्रिराखयिषितव्यः - उद्रिराखयिषितव्या
तृच्
उद्रिराखयिषिता - उद्रिराखयिषित्री
ल्यप्
उद्रिराखयिष्य
क्तवतुँ
उद्रिराखयिषितवान् - उद्रिराखयिषितवती
क्त
उद्रिराखयिषितः - उद्रिराखयिषिता
शतृँ
उद्रिराखयिषन् - उद्रिराखयिषन्ती
शानच्
उद्रिराखयिषमाणः - उद्रिराखयिषमाणा
यत्
उद्रिराखयिष्यः - उद्रिराखयिष्या
अच्
उद्रिराखयिषः - उद्रिराखयिषा
घञ्
उद्रिराखयिषः
उद्रिराखयिषा


सनादि प्रत्ययाः

उपसर्गाः